Logo

Arogyavardhini Rasa

145 for 30 Tab
रसगन्धकलोहाभ्रशुल्बभस्म समांशकम् ।
त्रिफला द्विगुणा प्रोक्ता त्रिगुणञ्च शिलाजतु ॥१०६॥
चतुर्णुणं पुरं शुद्धं चित्रमूलं च तत्समम् ।
तिक्ता सर्वसमा ज्ञेया सर्वं सञ्चूर्ण्य यत्नतः ॥१०७॥
निम्बवृक्षदलाम्भोभिर्मर्दयेद्द्विदिनावधि ।
ततश्च वटिका कार्या राजकोलफलोपमा ॥१०८॥
मण्डलं सेविता सैषा हन्ति कुष्ठान्यशेषतः ।
वातपित्तकफोद्भूताञ्ज्वरान्नानाप्रकारजान् ॥१०९॥
देया पञ्चदिने जाते ज्वरे रोगे वटी शुभा ।
पाचनी दीपनी पथ्या हृद्या मेदोविनाशिनी ॥११०॥
मलशुद्धिकरी नित्यं दुर्धर्षक्षुत्प्रवर्तिनी ।
बहुनात्र किमुक्तेन सर्वरोगेषु शस्यते ॥१११॥
आरोग्यवर्धनी नाम्ना गुटिकेयं प्रकीर्तिता ।
सर्वरोगप्रशमनी श्रीनागार्जुनयोगिना ॥११२॥
Reference: Rasarathna Samucchaya, Visarpadi chikitsa, 20/106-112.
Ingredients:
Shuddha Parada, Shuddha Gandhaka, Loha bhasma, Abhraka bhasma, Tamra bhasma, Triphala, Shuddha Shilajatu, Shuddha Guggulu, Chitraka, Katuki and Nimba rasa.
Indications:
Sarva kushta, Jirna jwara, Medodosha and Yakrit vikara.
Dosage:
1 tablet, twice a day.
Adjuvants and Diet:
As prescribed by the physician.