Logo

Chandrakala Rasa

200 for 30 T
प्रत्येकं कर्षमात्रं स्यात्सूतं ताम्रं तथाऽभ्रकम् द्विगुणं गन्धकं चैव कृत्वा कज्जलिकां शुभाम्
मुस्तादाडिमदूर्वोत्थैः केतकीस्तनजद्रवैः सहदेव्याः कुमार्याश्च पर्पटस्य वारिणा
रामशीतलिकातोयैः शतावर्या रसेन भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक्
तिक्ता गुडूचिकासत्त्वं पर्पटोशीरमाधवी श्रीगन्धं सारिवा चैषां समानं सूक्ष्मचूर्णितम्
द्राक्षाफलकषायेण सप्तधा परिभावयेत् ततः तापाश्रयं कृत्वा वट्यः कार्याश्चणोपमाः
अयं चन्द्रकलानाम्ना रसेन्द्रः परिकीर्तितः सर्वपित्तगदध्वंसी वातपित्तगदापहः
Reference: Yogaratnakara, Mutrakricchra Chikitsa.
Ingredients:
Shuddha Parada, Tamra bhasma, Abhraka bhasma, Shuddha Gandhaka, bhavana for 1 day each with Musta, Dadima, Doorva, Ketaki, Gokshira, Sahadevi, Kumari, Parpata, Ramashitalika and Shatavari- Q.S., Katuki, Guduchi satwa, Parpata, Usheera, Madhavi, Shrigandha, Sariva, bhavana with Draksha phala kashaya.
Indications:
Sarva Pitta roga & Vata-Pitta roga. 
Dosage:
1 tablet, twice daily.