प्रत्येकं कर्षमात्रं स्यात्सूतं ताम्रं तथाऽभ्रकम् । द्विगुणं गन्धकं चैव कृत्वा कज्जलिकां शुभाम् ॥
मुस्तादाडिमदूर्वोत्थैः केतकीस्तनजद्रवैः । सहदेव्याः कुमार्याश्च पर्पटस्य च वारिणा ॥
रामशीतलिकातोयैः शतावर्या रसेन च । भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक् ॥
तिक्ता गुडूचिकासत्त्वं पर्पटोशीरमाधवी । श्रीगन्धं सारिवा चैषां समानं सूक्ष्मचूर्णितम् ॥
द्राक्षाफलकषायेण सप्तधा परिभावयेत् । ततः तापाश्रयं कृत्वा वट्यः कार्याश्चणोपमाः ॥
अयं चन्द्रकलानाम्ना रसेन्द्रः परिकीर्तितः । सर्वपित्तगदध्वंसी वातपित्तगदापहः ॥
Reference: Yogaratnakara,
Mutrakricchra Chikitsa.
Ingredients:
Shuddha Parada, Tamra bhasma, Abhraka bhasma, Shuddha Gandhaka, bhavana
for 1 day each with Musta, Dadima, Doorva, Ketaki, Gokshira, Sahadevi, Kumari,
Parpata, Ramashitalika and Shatavari- Q.S., Katuki, Guduchi satwa, Parpata,
Usheera, Madhavi, Shrigandha, Sariva, bhavana with Draksha phala kashaya.
Indications:
Sarva Pitta roga & Vata-Pitta roga.
Dosage:
1 tablet, twice daily.