Logo

Kankayana Vati

115 for 50 T x 200mg
शटी पुष्करमूलञ्च दन्ती चित्रकमाढकीम् ।
शृङ्गवेरं वचाञ्चैव पलिकानि समाहरेत् ॥५६॥
त्रिवृतायाः पलञ्चैकं कुर्यात् त्रीणि च हिङ्गुनः ।
यवक्षारपले द्वे तु द्वे पले चाम्लवेतसात् ॥५७॥
यमान्याजाजी मरिचं धान्यकञ्चेति कर्षिकम् ।
उपकुञ्च्यजमोदाभ्यां तथा चाष्टमिकामपि ॥५८॥
मातुलुङ्गरसे चैता गुडिकाः कारयेद्भिषक् ।
आसाञ्चैकां पिबेद् द्वे वा तिस्रो वाथ सुखाम्बुना ॥५९॥
अम्लैर्मद्यैश्च यूषैश्च घृतेन पयसाथवा ।
एषा काङ्कायनोक्ता च गुडिका गुल्मनाशिनी ॥६०॥
अर्शोहृद्रोगशमनी कृमीणाञ्च विनाशिनी ।
गोमूत्रयुक्ता शमयेत् कफगुल्मं चिरोत्थितम् ॥६१॥
क्षीरेण पित्तगुल्मञ्च मद्यैरम्लैश्च वातिकम् ।
त्रिफलारसमूत्रैश्च नियच्छेत् सान्निपातिकम् ॥
रक्तगुल्मे च नारीणामुष्ट्रक्षीरेण पाययेत् ॥६२॥
Reference: Bhaishajya Ratnavali, Gulmarogadhikara, 56-62. 
Ingredients:
Shati, Pushkaramula, Danti, Chitraka, Adhaki, Shringavera, Vacha, Trivrit, Hingu, Yavakshara, Amlavetasa, Yavani, Ajaji, Maricha, Dhanyaka, Upakuncha, Ajamoda and Matulunga swarasa.
Indications:
Gulma, Krimi, Arsha, Raktapitta, Hridroga
Dosage:
1-2 tablets 2-3 times a day or as directed by the physician.
Anupana:
Gomutra / Kshira / Madya / Amla / Triphala rasa / Ushtra kshira.