Logo

Vasantakusumakara Rasa

1545 for 10 Tab
द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः ।
चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा ॥८०॥
भावयेद् गव्यदुग्धेन भावनेक्षुरसेन च ।
वासालाक्षारसोदीच्यरम्भाकन्दप्रसूनकैः ॥८१॥
शतपत्ररसेनैव मालत्याः कुङ्कुमोदकैः ।
पश्चान्मृगमदैर्भाव्यं सुगन्धिरससंभवैः ॥८२॥
कुसुमाकरविख्यातो वसन्तपदपूर्वकः ।
गुञ्जाद्वयेन संसेव्यः सितामध्वाज्यसंयुतः ॥८३॥
मेहघ्नः कान्तिदश्चैव कामदः पुष्टिदस्तथा ।
वलीपलितहश्चैव स्मृतिभ्रंशं विनाशयेत् ॥८४॥
तुष्टिदो बल्यमायुष्यः पुत्रप्रसवकारकः ।
प्रमेहान् विंशतिञ्चैव क्षयमेकादशं तथा ।
तथा सोमरुजं हन्ति साध्यासाध्यमथापि वा ॥८५॥
Reference: Rasendra Sara Samgraha, Rasayana- Vajikarana adhikara, 80-85.
Ingredients:
Swarna bhasma, Rajata bhasma, Vanga bhasma, Naga bhasma, Loha bhasma, Abhraka bhasma, Pravala bhasma, Mukta bhasma, Godugdha, Ikshu rasa, Vasa swarasa, Laksha rasa, Udichya kashaya, Kadalikanda rasa, Shatapatrika rasa, Jati rasa and Kasturi.
Indications:
Sarva Prameha, Vali, Palita, Smrtibhramsha, Kshaya, Somaroga and Karshya.
Dosage:
1 tablet, twice daily. 
Adjuvants and Diet:
As prescribed by the physician.